Original

नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः ॥

Segmented

नौयान-यात्रा-आरूढाः च सन्तु सिद्ध-मनोरथाः क्षेमेण कूलम् आसाद्य रमन्ताम् सह बन्धुभिः

Analysis

Word Lemma Parse
नौयान नौयान pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
आरूढाः आरुह् pos=va,g=m,c=1,n=p,f=part
pos=i
सन्तु अस् pos=v,p=3,n=p,l=lot
सिद्ध सिध् pos=va,comp=y,f=part
मनोरथाः मनोरथ pos=n,g=m,c=1,n=p
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
कूलम् कूल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
रमन्ताम् रम् pos=v,p=3,n=p,l=lot
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p