Original

सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् येन कार्येण गच्छन्ति तदुपायेन सिध्यतु ॥

Segmented

सर्वा दिशः शिवाः सन्तु सर्वेषाम् पथिवर्तिनाम् येन कार्येण गच्छन्ति तत् उपायेन सिध्यतु

Analysis

Word Lemma Parse
सर्वा सर्व pos=n,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
शिवाः शिव pos=a,g=f,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पथिवर्तिनाम् पथिवर्तिन् pos=a,g=m,c=6,n=p
येन यद् pos=n,g=n,c=3,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
सिध्यतु सिध् pos=v,p=3,n=s,l=lot