Original

आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम् ॥

Segmented

आरोग्यम् रोगिणाम् अस्तु मुच्यन्ताम् सर्व-बन्धनात् दुर्बला बलिनः सन्तु स्निग्ध-चित्ताः परस्परम्

Analysis

Word Lemma Parse
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
रोगिणाम् रोगिन् pos=a,g=m,c=6,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
मुच्यन्ताम् मुच् pos=v,p=3,n=p,l=lot
सर्व सर्व pos=n,comp=y
बन्धनात् बन्धन pos=n,g=n,c=5,n=s
दुर्बला दुर्बल pos=a,g=m,c=1,n=p
बलिनः बलिन् pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
स्निग्ध स्निग्ध pos=a,comp=y
चित्ताः चित्त pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s