Original

भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च ॥

Segmented

भीताः च निर्भयाः सन्तु शोक-आर्ताः प्रीति-लाभिनः उद्विग्नाः च निरुद्वेगा धृतिमन्तो भवन्तु च

Analysis

Word Lemma Parse
भीताः भी pos=va,g=m,c=1,n=p,f=part
pos=i
निर्भयाः निर्भय pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
प्रीति प्रीति pos=n,comp=y
लाभिनः लाभिन् pos=a,g=m,c=1,n=p
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
pos=i
निरुद्वेगा निरुद्वेग pos=a,g=m,c=1,n=p
धृतिमन्तो धृतिमत् pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
pos=i