Original

वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम् मनो ऽभिलषितं सर्वं लभन्तां हितसंहितम् ॥

Segmented

वस्त्र-भोजन-पानीयम् स्रज्-चन्दन-विभूषणम् मनः-अभिलषितम् सर्वम् लभन्ताम् हित-संहितम्

Analysis

Word Lemma Parse
वस्त्र वस्त्र pos=n,comp=y
भोजन भोजन pos=n,comp=y
पानीयम् पानीय pos=n,g=n,c=2,n=s
स्रज् स्रज् pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
विभूषणम् विभूषण pos=n,g=n,c=2,n=s
मनः मनस् pos=n,comp=y
अभिलषितम् अभिलष् pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
लभन्ताम् लभ् pos=v,p=3,n=p,l=lot
हित हित pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part