Original

सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान् ॥

Segmented

सर्वासु दिक्षु यावन्तः काय-चित्त-व्यथा-आतुराः ते प्राप्नुवन्तु मद्-पुण्यैः सुख-प्रामोद्य-सागरान्

Analysis

Word Lemma Parse
सर्वासु सर्व pos=n,g=f,c=7,n=p
दिक्षु दिश् pos=n,g=,c=7,n=p
यावन्तः यावत् pos=a,g=m,c=1,n=p
काय काय pos=n,comp=y
चित्त चित्त pos=n,comp=y
व्यथा व्यथा pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्राप्नुवन्तु प्राप् pos=v,p=3,n=p,l=lot
मद् मद् pos=n,comp=y
पुण्यैः पुण्य pos=n,g=n,c=3,n=p
सुख सुख pos=n,comp=y
प्रामोद्य प्रामोद्य pos=n,comp=y
सागरान् सागर pos=n,g=m,c=2,n=p