Original

संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा ।आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः ॥

Segmented

संतर्प्यन्ताम् प्रेताः स्नाप्यन्ताम् शीतला भवन्तु सदा आर्य-अवलोकितेश्वर-कर-गलित-क्षीर-धाराभिः

Analysis

Word Lemma Parse
संतर्प्यन्ताम् संतर्पय् pos=v,p=3,n=p,l=lot
प्रेताः प्रेत pos=n,g=m,c=1,n=p
स्नाप्यन्ताम् स्नापय् pos=v,p=3,n=p,l=lot
शीतला शीतल pos=a,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
सदा सदा pos=i
आर्य आर्य pos=a,comp=y
अवलोकितेश्वर अवलोकितेश्वर pos=n,comp=y
कर कर pos=n,comp=y
गलित गल् pos=va,comp=y,f=part
क्षीर क्षीर pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p