Original

अन्योन्यभक्षणभयं तिरश्चामपगच्छतु भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः ॥

Segmented

अन्योन्य-भक्षण-भयम् तिरश्चाम् अपगच्छतु भवन्तु सुखिनः प्रेता यथा उत्तरकुरौ नराः

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
भक्षण भक्षण pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
तिरश्चाम् तिर्यञ्च् pos=a,g=m,c=6,n=p
अपगच्छतु अपगम् pos=v,p=3,n=s,l=lot
भवन्तु भू pos=v,p=3,n=p,l=lot
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
प्रेता प्रेत pos=n,g=m,c=1,n=p
यथा यथा pos=i
उत्तरकुरौ उत्तरकुरु pos=n,g=m,c=7,n=s
नराः नर pos=n,g=m,c=1,n=p