Original

इति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् सुखशीतसुगन्धवातवृष्टीन् अभिनन्दन्तु विलोक्य नारकास्ते ॥

Segmented

इति मद्-कुशलैः समन्तभद्र-प्रमुखान् आवृत-बोधिसत्त्व-मेघान् सुख-शीत-सुगन्ध-वात-वृष्टि अभिनन्दन्तु विलोक्य नारकाः ते

Analysis

Word Lemma Parse
इति इति pos=i
मद् मद् pos=n,comp=y
कुशलैः कुशल pos=n,g=n,c=3,n=p
समन्तभद्र समन्तभद्र pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
आवृत आवृ pos=va,comp=y,f=part
बोधिसत्त्व बोधिसत्त्व pos=n,comp=y
मेघान् मेघ pos=n,g=m,c=2,n=p
सुख सुख pos=a,comp=y
शीत शीत pos=a,comp=y
सुगन्ध सुगन्ध pos=a,comp=y
वात वात pos=n,comp=y
वृष्टि वृष्टि pos=n,g=m,c=2,n=p
अभिनन्दन्तु अभिनन्द् pos=v,p=3,n=p,l=lot
विलोक्य विलोकय् pos=vi
नारकाः नारक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p