Original

पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् ॥

Segmented

पश्यन्तु एनम् भवन्तः सुर-शत-मुकुटैः अर्चय्-अङ्घ्रि-पद्मम् कारुण्यात् आर्द्र-दृष्टि शिरसि निपत्-अनेक-पुष्प-ओघ-वृष्टिम् कूटागारैः मनोज्ञैः स्तुति-मुखर-सुर-स्त्री-सहस्र-उपगीतैः दृष्ट्वा अग्रे मञ्जुघोषम् भवतु कलकलः साम्प्रतम् नारकाणाम्

Analysis

Word Lemma Parse
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
सुर सुर pos=n,comp=y
शत शत pos=n,comp=y
मुकुटैः मुकुट pos=n,g=m,c=3,n=p
अर्चय् अर्चय् pos=va,comp=y,f=part
अङ्घ्रि अङ्घ्रि pos=n,comp=y
पद्मम् पद्म pos=n,g=m,c=2,n=s
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
आर्द्र आर्द्र pos=a,comp=y
दृष्टि दृष्टि pos=n,g=m,c=2,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
निपत् निपत् pos=va,comp=y,f=part
अनेक अनेक pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
ओघ ओघ pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=m,c=2,n=s
कूटागारैः कूटागार pos=n,g=m,c=3,n=p
मनोज्ञैः मनोज्ञ pos=a,g=m,c=3,n=p
स्तुति स्तुति pos=n,comp=y
मुखर मुखर pos=a,comp=y
सुर सुर pos=n,comp=y
स्त्री स्त्री pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
उपगीतैः उपगा pos=va,g=m,c=3,n=p,f=part
दृष्ट्वा दृश् pos=vi
अग्रे अग्र pos=n,g=n,c=7,n=s
मञ्जुघोषम् मञ्जुघोष pos=n,g=m,c=2,n=s
भवतु भू pos=v,p=3,n=s,l=lot
कलकलः कलकल pos=n,g=m,c=1,n=s
साम्प्रतम् सांप्रतम् pos=i
नारकाणाम् नारक pos=n,g=m,c=6,n=p