Original

आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च ॥

Segmented

आयात आयात शीघ्रम् भयम् अपनयत भ्रातरो जीविताः स्मः सम्प्राप्तः नः एष ज्वलत्-अभय-करः को ऽपि चीरी कुमारः सर्वम् यस्य अनुभावात् व्यसनम् अपगतम् प्रीति-वेगासः प्रवृत्ताः जातम् संबोधि-चित्तम् सकल-जन-परित्राण-माता दया च

Analysis

Word Lemma Parse
आयात आया pos=v,p=2,n=p,l=lot
आयात आया pos=v,p=2,n=p,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
अपनयत अपनी pos=v,p=2,n=p,l=lot
भ्रातरो भ्रातृ pos=n,g=m,c=8,n=p
जीविताः जीव् pos=va,g=m,c=1,n=p,f=part
स्मः अस् pos=v,p=1,n=p,l=lat
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
अभय अभय pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
चीरी चीरिन् pos=a,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अनुभावात् अनुभाव pos=n,g=m,c=5,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
अपगतम् अपगम् pos=va,g=n,c=1,n=s,f=part
प्रीति प्रीति pos=n,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
जातम् जन् pos=va,g=n,c=1,n=s,f=part
संबोधि सम्बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
सकल सकल pos=a,comp=y
जन जन pos=n,comp=y
परित्राण परित्राण pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
दया दया pos=n,g=f,c=1,n=s
pos=i