Original

पततु कमलवृष्टिर्गन्धपानीयमिश्राच् छमिति नरकवह्निं दृश्यते नाशयन्ती किमिदमिति सुखेनाह्लादितं नाम कस्माद् भवतु कमलपाणेर्दर्शनं नारकाणाम् ॥

Segmented

पततु कमल-वृष्टिः गन्ध-पानीय-मिश्रात् शम् इति नरक-वह्निम् दृश्यते नाशयन्ती किम् इदम् इति सुखेन आह्लादितम् नाम कस्माद् भवतु कमल-पाणेः दर्शनम् नारकाणाम्

Analysis

Word Lemma Parse
पततु पत् pos=v,p=3,n=s,l=lot
कमल कमल pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
गन्ध गन्ध pos=n,comp=y
पानीय पानीय pos=n,comp=y
मिश्रात् मिश्र pos=a,g=n,c=5,n=s
शम् शम् pos=i
इति इति pos=i
नरक नरक pos=n,comp=y
वह्निम् वह्नि pos=n,g=m,c=2,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
नाशयन्ती नाशय् pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
आह्लादितम् आह्लादय् pos=va,g=n,c=1,n=s,f=part
नाम नाम pos=i
कस्माद् pos=n,g=n,c=5,n=s
भवतु भू pos=v,p=3,n=s,l=lot
कमल कमल pos=n,comp=y
पाणेः पाणि pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
नारकाणाम् नारक pos=n,g=m,c=6,n=p