Original

पतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः ॥

Segmented

पतित-सकल-मांसाः कुन्द-वर्ण-अस्थि-देहाः दहन-सम-जलायाम् वैतरण्याम् निमग्नाः मम कुशल-बलेन प्राप्त-दिव्य-आत्मभावाः सह सुर-वनिताभिः सन्तु मन्दाकिनी-स्थाः

Analysis

Word Lemma Parse
पतित पत् pos=va,comp=y,f=part
सकल सकल pos=a,comp=y
मांसाः मांस pos=n,g=m,c=1,n=p
कुन्द कुन्द pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
देहाः देह pos=n,g=m,c=1,n=p
दहन दहन pos=n,comp=y
सम सम pos=n,comp=y
जलायाम् जल pos=n,g=f,c=7,n=s
वैतरण्याम् वैतरणी pos=n,g=f,c=7,n=s
निमग्नाः निमज्ज् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
कुशल कुशल pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
दिव्य दिव्य pos=a,comp=y
आत्मभावाः आत्मभाव pos=n,g=m,c=1,n=p
सह सह pos=i
सुर सुर pos=n,comp=y
वनिताभिः वनिता pos=n,g=f,c=3,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
मन्दाकिनी मन्दाकिनी pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p