Original

बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् तेन सर्वं जनाः सन्तु बोधिचर्या विभूषणाः ॥

Segmented

बोधि-चर्या-अवतारम् मे यत् विचिन्तय् शुभम् तेन सर्वम् जनाः सन्तु बोधि-चर्या विभूषणाः

Analysis

Word Lemma Parse
बोधि बोधि pos=n,comp=y
चर्या चर्या pos=n,comp=y
अवतारम् अवतार pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यत् यत् pos=i
विचिन्तय् विचिन्तय् pos=va,g=m,c=6,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
बोधि बोधि pos=n,comp=y
चर्या चर्या pos=n,g=m,c=1,n=p
विभूषणाः विभूषण pos=a,g=m,c=1,n=p