Original

अद्यारभ्य यदि प्रिये पुनरहं मानस्य वाऽन्यस्य वागृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशाएको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥९९॥

Segmented

अद्य आरभ्य यदि प्रिये पुनः अहम् मानस्य वा अन्यस्य वा गृह्णीयाम् शठ-दुर्नयेन मनसा नाम अपि संक्षेपतः तत् तेन एव विना शशाङ्क-धवलाः स्पष्ट-अट्टहासा निशा एको वा दिवसः पयोद-मलिनः यायात् मे प्रावृषि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
आरभ्य आरभ् pos=vi
यदि यदि pos=i
प्रिये प्रिय pos=a,g=f,c=8,n=s
पुनः पुनर् pos=i
अहम् मद् pos=n,g=,c=1,n=s
मानस्य मान pos=n,g=m,c=6,n=s
वा वा pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
वा वा pos=i
गृह्णीयाम् ग्रह् pos=v,p=1,n=s,l=vidhilin
शठ शठ pos=a,comp=y
दुर्नयेन दुर्नय pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
नाम नामन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
संक्षेपतः संक्षेप pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
विना विना pos=i
शशाङ्क शशाङ्क pos=n,comp=y
धवलाः धवल pos=a,g=f,c=2,n=p
स्पष्ट पश् pos=va,comp=y,f=part
अट्टहासा अट्टहास pos=n,g=f,c=1,n=s
निशा निशा pos=n,g=f,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
वा वा pos=i
दिवसः दिवस pos=n,g=m,c=1,n=s
पयोद पयोद pos=n,comp=y
मलिनः मलिन pos=a,g=m,c=1,n=s
यायात् या pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s