Original

करकिसलयं धूत्वा धूत्वा विमार्गति वाससीक्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुलासुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥९६॥

Segmented

कर-किसलयम् धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनः-माला-शेषम् प्रदीप-शिखाम् प्रति स्थगयति मुहुः पत्युः नेत्रे विहस्य समाकुला सुरत-विरता रम्या तन्वी मुहुः मुहुः ईक्षते

Analysis

Word Lemma Parse
कर कर pos=n,comp=y
किसलयम् किसलय pos=n,g=m,c=2,n=s
धूत्वा धू pos=vi
धूत्वा धू pos=vi
विमार्गति विमार्ग् pos=v,p=3,n=s,l=lat
वाससी वासस् pos=n,g=n,c=2,n=d
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
सुमनः सुमनस् pos=n,comp=y
माला माला pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
प्रदीप प्रदीप pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
स्थगयति स्थगय् pos=v,p=3,n=s,l=lat
मुहुः मुहुर् pos=i
पत्युः पति pos=n,g=,c=6,n=s
नेत्रे नेत्र pos=n,g=n,c=2,n=d
विहस्य विहस् pos=vi
समाकुला समाकुल pos=a,g=f,c=1,n=s
सुरत सुरत pos=n,comp=y
विरता विरम् pos=va,g=f,c=1,n=s,f=part
रम्या रम्य pos=a,g=f,c=1,n=s
तन्वी तन्वी pos=n,g=f,c=1,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
ईक्षते ईक्ष् pos=v,p=3,n=s,l=lat