Original

सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव्एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात्पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥९५॥

Segmented

सा एव अहम् प्रमदा नृणाम् अधिगतौ एतौ च तौ नूपुराव् एषा नः अवृत्तिः एव सहज-व्रीडा-धनः स्त्री-जनः इत्थम् लज्जितया स्मृतेः उपगमे मत्वा तनुम् सम्भ्रमात् पुम्भावः प्रथमम् रति-व्यतिकरे मुक्तः ततस् वल्लभः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
अधिगतौ अधिगम् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d
नूपुराव् नूपुर pos=n,g=m,c=1,n=d
एषा एतद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
अवृत्तिः अवृत्ति pos=n,g=f,c=1,n=s
एव एव pos=i
सहज सहज pos=a,comp=y
व्रीडा व्रीडा pos=n,comp=y
धनः धन pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
इत्थम् इत्थम् pos=i
लज्जितया लज्ज् pos=va,g=f,c=3,n=s,f=part
स्मृतेः स्मृति pos=n,g=f,c=6,n=s
उपगमे उपगम pos=n,g=m,c=7,n=s
मत्वा मन् pos=vi
तनुम् तनु pos=a,g=f,c=2,n=s
सम्भ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
पुम्भावः पुम्भाव pos=n,g=m,c=1,n=s
प्रथमम् प्रथमम् pos=i
रति रति pos=n,comp=y
व्यतिकरे व्यतिकर pos=n,g=m,c=7,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
वल्लभः वल्लभ pos=a,g=m,c=1,n=s