Original

म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसंभूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते ।साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद्यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥९४॥

Segmented

म्लानम् पाण्डु कृशम् वियोग-विधुरम् लम्ब-अलकम् स अलसम् भूयस् तद्-क्षण-जात-कान्ति रभस-प्राप्ते मयि प्रोषिते स आटोपम् रति-केलि-काल-सरसम् रम्यम् किम् अपि आदरतः यत् पीतम् सु तन्वाः मया वदनकम् वक्तुम् न तत् पार्यते

Analysis

Word Lemma Parse
म्लानम् म्ला pos=va,g=n,c=1,n=s,f=part
पाण्डु पाण्डु pos=a,g=n,c=1,n=s
कृशम् कृश pos=a,g=n,c=1,n=s
वियोग वियोग pos=n,comp=y
विधुरम् विधुर pos=a,g=n,c=1,n=s
लम्ब लम्ब pos=a,comp=y
अलकम् अलक pos=n,g=n,c=1,n=s
pos=i
अलसम् अलस pos=a,g=n,c=1,n=s
भूयस् भूयस् pos=i
तद् तद् pos=n,comp=y
क्षण क्षण pos=n,comp=y
जात जन् pos=va,comp=y,f=part
कान्ति कान्ति pos=n,g=n,c=1,n=s
रभस रभस pos=n,comp=y
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
प्रोषिते प्रवस् pos=va,g=m,c=7,n=s,f=part
pos=i
आटोपम् आटोप pos=n,g=n,c=1,n=s
रति रति pos=n,comp=y
केलि केलि pos=n,comp=y
काल काल pos=n,comp=y
सरसम् सरस pos=a,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
आदरतः आदर pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
तन्वाः तनु pos=n,g=f,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
वदनकम् वदनक pos=n,g=n,c=1,n=s
वक्तुम् वच् pos=vi
pos=i
तत् तद् pos=n,g=n,c=1,n=s
पार्यते पारय् pos=v,p=3,n=s,l=lat