Original

तन्वङ्ग्या गुरुसन्निधौ नयनजं यद् वारि संस्तम्भितंतेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः ।मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गताश्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥९१॥

Segmented

तनु-अङ्गायाः गुरु-संनिधौ नयन-जम् यद् वारि संस्तम्भितम् तेन अन्तः गलितेन मन्मथ-शिखी सिक्तः अनुषङ्ग-उद्भवः मन्ये तस्य निरस्-किरणस्य एषा मुखेन उद्गता श्वास-आमोद-समाकुल-आलि-निकर-व्याजेन धूम-आवली

Analysis

Word Lemma Parse
तनु तनु pos=a,comp=y
अङ्गायाः अङ्ग pos=a,g=f,c=6,n=s
गुरु गुरु pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
नयन नयन pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वारि वारि pos=n,g=n,c=1,n=s
संस्तम्भितम् संस्तम्भय् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
अन्तः अन्तर् pos=i
गलितेन गल् pos=va,g=n,c=3,n=s,f=part
मन्मथ मन्मथ pos=n,comp=y
शिखी शिखिन् pos=n,g=m,c=1,n=s
सिक्तः सिच् pos=va,g=m,c=1,n=s,f=part
अनुषङ्ग अनुषङ्ग pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
निरस् निरस् pos=va,comp=y,f=part
किरणस्य किरण pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
उद्गता उद्गम् pos=va,g=f,c=1,n=s,f=part
श्वास श्वास pos=n,comp=y
आमोद आमोद pos=n,comp=y
समाकुल समाकुल pos=a,comp=y
आलि आलि pos=n,comp=y
निकर निकर pos=n,comp=y
व्याजेन व्याज pos=n,g=m,c=3,n=s
धूम धूम pos=n,comp=y
आवली आवलि pos=n,g=f,c=1,n=s