Original

चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतःप्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना ।सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैःश्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥९०॥

Segmented

चिन्ता-मोह-विनिश्चलेन मनसा मौनेन पाद-आनतः प्रत्याख्यान-पराङ्मुखः प्रियतमो गन्तुम् प्रवृत्तः अधुना स व्रीडा अलसैः निरन्तर-लुठ्-बाष्प-आकुलैः लोचनैः श्वास-उत्कम्प-कुचम् निरीक्ष्य सु चिरम् जीव-आशया वारितः

Analysis

Word Lemma Parse
चिन्ता चिन्ता pos=n,comp=y
मोह मोह pos=n,comp=y
विनिश्चलेन विनिश्चल pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
मौनेन मौन pos=n,g=n,c=3,n=s
पाद पाद pos=n,comp=y
आनतः आनम् pos=va,g=m,c=1,n=s,f=part
प्रत्याख्यान प्रत्याख्यान pos=n,comp=y
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s
प्रियतमो प्रियतम pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
अधुना अधुना pos=i
pos=i
व्रीडा व्रीडा pos=n,g=n,c=3,n=p
अलसैः अलस pos=a,g=n,c=3,n=p
निरन्तर निरन्तर pos=a,comp=y
लुठ् लुठ् pos=va,comp=y,f=part
बाष्प बाष्प pos=n,comp=y
आकुलैः आकुल pos=a,g=n,c=3,n=p
लोचनैः लोचन pos=n,g=n,c=3,n=p
श्वास श्वास pos=n,comp=y
उत्कम्प उत्कम्प pos=n,comp=y
कुचम् कुच pos=n,g=m,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
सु सु pos=i
चिरम् चिरम् pos=i
जीव जीव pos=n,comp=y
आशया आशा pos=n,g=f,c=3,n=s
वारितः वारय् pos=va,g=m,c=1,n=s,f=part