Original

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवाकिमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।इति दिनशतप्राप्यं देशं प्रियस्य यियासतोहरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९॥

Segmented

प्रहर-विरतौ मध्ये वा अहः ततस् अपि परे अथवा किम् उत सकले जाते वा अहनि प्रिय त्वम् इह एष्यसि इति दिन-शत-प्राप्यम् देशम् प्रियस्य यियासतो हरति गमनम् बाल-आलापैः स बाष्प-गल्-जलैः

Analysis

Word Lemma Parse
प्रहर प्रहर pos=n,comp=y
विरतौ विरति pos=n,g=f,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
वा वा pos=i
अहः अहर् pos=n,g=,c=6,n=s
ततस् ततस् pos=i
अपि अपि pos=i
परे पर pos=n,g=m,c=1,n=p
अथवा अथवा pos=i
किम् pos=n,g=n,c=1,n=s
उत उत pos=i
सकले सकल pos=a,g=n,c=7,n=s
जाते जन् pos=va,g=n,c=7,n=s,f=part
वा वा pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
प्रिय प्रिय pos=a,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
एष्यसि pos=v,p=2,n=s,l=lrt
इति इति pos=i
दिन दिन pos=n,comp=y
शत शत pos=n,comp=y
प्राप्यम् प्राप् pos=va,g=m,c=2,n=s,f=krtya
देशम् देश pos=n,g=m,c=2,n=s
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
यियासतो यियास् pos=va,g=m,c=6,n=s,f=part
हरति हृ pos=v,p=3,n=s,l=lat
गमनम् गमन pos=n,g=n,c=2,n=s
बाल बाल pos=a,comp=y
आलापैः आलाप pos=n,g=m,c=3,n=p
pos=i
बाष्प बाष्प pos=n,comp=y
गल् गल् pos=va,comp=y,f=part
जलैः जल pos=n,g=m,c=3,n=p