Original

तप्ते महाविरहवह्निशिखावलीभिर्आपाण्डुरस्तनतटे हृदये प्रियायाः ।रथ्यालिवीक्षणनिवेशितलोलदृष्टेर्नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥८९॥

Segmented

तप्ते महा-विरह-वह्नि-शिखा-आवलिभिः आपाण्डुर-स्तन-तटे हृदये प्रियायाः रथ्या-आली-वीक्षण-निवेशित-लोल-दृष्ट्याः नूनम् छनच्छनिति बाष्प-कणाः पतन्ति

Analysis

Word Lemma Parse
तप्ते तप् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
विरह विरह pos=n,comp=y
वह्नि वह्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
आवलिभिः आवलि pos=n,g=f,c=3,n=p
आपाण्डुर आपाण्डुर pos=a,comp=y
स्तन स्तन pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
प्रियायाः प्रिय pos=a,g=f,c=6,n=s
रथ्या रथ्या pos=n,comp=y
आली आलि pos=n,comp=y
वीक्षण वीक्षण pos=n,comp=y
निवेशित निवेशय् pos=va,comp=y,f=part
लोल लोल pos=a,comp=y
दृष्ट्याः दृष्टि pos=n,g=f,c=6,n=s
नूनम् नूनम् pos=i
छनच्छनिति छनच्छनिति pos=i
बाष्प बाष्प pos=n,comp=y
कणाः कणा pos=n,g=f,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat