Original

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गलेवक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसोलीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥

Segmented

लाक्षा-लक्ष्मन्-ललाट-पट्टम् अभितस् केयूर-मुद्रा गले वक्त्रे कज्जल-कालिमा नयनयोस् ताम्बूल-रागः घनः दृष्टा कोप-विधायिन् मण्डनम् इदम् प्रातः चिरम् प्रेयसो लीला-तामरस-उदरे मृग-दृशः श्वासाः समाप्तिम् गताः

Analysis

Word Lemma Parse
लाक्षा लाक्षा pos=n,comp=y
लक्ष्मन् लक्ष्मन् pos=n,comp=y
ललाट ललाट pos=n,comp=y
पट्टम् पट्ट pos=n,g=m,c=2,n=s
अभितस् अभितस् pos=i
केयूर केयूर pos=n,comp=y
मुद्रा मुद्रा pos=n,g=f,c=1,n=s
गले गल pos=n,g=m,c=7,n=s
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
कज्जल कज्जल pos=n,comp=y
कालिमा कालिमन् pos=n,g=m,c=1,n=s
नयनयोस् नयन pos=n,g=n,c=6,n=d
ताम्बूल ताम्बूल pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
घनः घन pos=a,g=m,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
कोप कोप pos=n,comp=y
विधायिन् विधायिन् pos=a,g=n,c=1,n=s
मण्डनम् मण्डन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रातः प्रातर् pos=i
चिरम् चिरम् pos=i
प्रेयसो प्रेयस् pos=a,g=m,c=6,n=s
लीला लीला pos=n,comp=y
तामरस तामरस pos=n,comp=y
उदरे उदर pos=n,g=n,c=7,n=s
मृग मृग pos=n,comp=y
दृशः दृश् pos=n,g=f,c=6,n=s
श्वासाः श्वास pos=n,g=m,c=1,n=p
समाप्तिम् समाप्ति pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part