Original

कपोले पत्राली करतलनिरोधेन मृदितानिपीतो निःश्वासैरयममृतहृद्योऽधररसः ।मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटंप्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥८७॥

Segmented

कपोले पत्त्र-आलिः कर-तल-निरोधेन मृदिता निपीतो निःश्वासैः अयम् अमृत-हृद्यः अधर-रसः मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तन-तटम् प्रियो मन्युः जातः ते निरनुरोधे न तु वयम्

Analysis

Word Lemma Parse
कपोले कपोल pos=n,g=m,c=7,n=s
पत्त्र पत्त्र pos=n,comp=y
आलिः आलि pos=n,g=f,c=1,n=s
कर कर pos=n,comp=y
तल तल pos=n,comp=y
निरोधेन निरोध pos=n,g=m,c=3,n=s
मृदिता मृद् pos=va,g=f,c=1,n=s,f=part
निपीतो निपा pos=va,g=m,c=1,n=s,f=part
निःश्वासैः निःश्वास pos=n,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अमृत अमृत pos=n,comp=y
हृद्यः हृद्य pos=a,g=m,c=1,n=s
अधर अधर pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
लग्नस् लग् pos=va,g=m,c=1,n=s,f=part
तरलयति तरलय् pos=v,p=3,n=s,l=lat
बाष्पः बाष्प pos=n,g=m,c=1,n=s
स्तन स्तन pos=n,comp=y
तटम् तट pos=n,g=n,c=2,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
निरनुरोधे निरनुरोध pos=a,g=m,c=7,n=s
pos=i
तु तु pos=i
वयम् मद् pos=n,g=,c=1,n=p