Original

स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्येर्ष्ययागच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति साकोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥८५॥

Segmented

स्वम् दृष्ट्वा करज-क्षतम् मधुमत्-अक्षीबा विचार्य ईर्ष्यया गच्छन्ती क्व नु गच्छसि इति विधृता बाला पट-अन्ते मया प्रत्यावृत्-मुखी स बाष्प-नयना माम् मुञ्च मुञ्च इति सा कोपात् प्रस्फुरित-अधर यत् अवदत् तत् केन विस्मर्यते

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
करज करज pos=n,comp=y
क्षतम् क्षत pos=n,g=n,c=2,n=s
मधुमत् मधुमत् pos=a,comp=y
अक्षीबा अक्षीब pos=a,g=f,c=1,n=s
विचार्य विचारय् pos=vi
ईर्ष्यया ईर्ष्या pos=n,g=f,c=3,n=s
गच्छन्ती गम् pos=va,g=f,c=1,n=s,f=part
क्व क्व pos=i
नु नु pos=i
गच्छसि गम् pos=v,p=2,n=s,l=lat
इति इति pos=i
विधृता विधृ pos=va,g=f,c=1,n=s,f=part
बाला बाल pos=a,g=f,c=1,n=s
पट पट pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
प्रत्यावृत् प्रत्यावृत् pos=va,comp=y,f=part
मुखी मुख pos=a,g=f,c=1,n=s
pos=i
बाष्प बाष्प pos=n,comp=y
नयना नयन pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
मुञ्च मुच् pos=v,p=2,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
प्रस्फुरित प्रस्फुर् pos=va,comp=y,f=part
अधर अधर pos=n,g=f,c=1,n=p
यत् यद् pos=n,g=n,c=2,n=s
अवदत् वद् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=1,n=s
केन pos=n,g=m,c=3,n=s
विस्मर्यते विस्मृ pos=v,p=3,n=s,l=lat