Original

मलयमरुतां व्राता याता विकासितमल्लिकापरिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।घन घटयितुं निस्नेहं त्वां य एव निवर्तनेप्रभवति गवां किन्नश्छिन्नं स एव धनञ्जयः ॥८४॥

Segmented

मलय-मरुताम् वाता याता विकासय्-मल्लिका-परिमल-भरः भग्नो ग्रीष्मः त्वम् उत्सहसे यदि घन घटयितुम् निःस्नेहम् त्वाम् य एव निवर्तने प्रभवति गवाम् किम् नः छिन्नम् स एव धनञ्जयः

Analysis

Word Lemma Parse
मलय मलय pos=n,comp=y
मरुताम् मरुत् pos=n,g=m,c=6,n=p
वाता वात pos=n,g=m,c=1,n=p
याता या pos=va,g=m,c=1,n=p,f=part
विकासय् विकासय् pos=va,comp=y,f=part
मल्लिका मल्लिका pos=n,comp=y
परिमल परिमल pos=n,comp=y
भरः भर pos=n,g=m,c=1,n=s
भग्नो भञ्ज् pos=va,g=m,c=1,n=s,f=part
ग्रीष्मः ग्रीष्म pos=n,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
यदि यदि pos=i
घन घन pos=n,g=m,c=8,n=s
घटयितुम् घटय् pos=vi
निःस्नेहम् निःस्नेह pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
निवर्तने निवर्तन pos=n,g=n,c=7,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
गवाम् गो pos=n,g=,c=6,n=p
किम् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=4,n=p
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s