Original

एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धयासद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि ।आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्मा भूस्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥८३॥

Segmented

एकस्मिन् शयने विपक्ष-रमणी अग्रहे मुग्धया सद्यः कोप-पराङ्मुखम् शयितया चाटूनि कुर्वन् अपि आवेगात् अवधीरितः प्रियतमः तूष्णीम् स्थितः तद्-क्षणात् मा भूः सुप्त इव एष मन्द-वलित-ग्रीवम् पुनः वीक्षितः

Analysis

Word Lemma Parse
एकस्मिन् एक pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
विपक्ष विपक्ष pos=n,comp=y
रमणी रमणी pos=n,g=f,c=6,n=p
अग्रहे अग्रह pos=n,g=m,c=7,n=s
मुग्धया मुह् pos=va,g=f,c=3,n=s,f=part
सद्यः सद्यस् pos=i
कोप कोप pos=n,comp=y
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=2,n=s
शयितया शी pos=va,g=f,c=3,n=s,f=part
चाटूनि चाटु pos=n,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
आवेगात् आवेग pos=n,g=m,c=5,n=s
अवधीरितः अवधीरित pos=a,g=m,c=1,n=s
प्रियतमः प्रियतम pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
क्षणात् क्षण pos=n,g=m,c=5,n=s
मा मद् pos=n,g=,c=2,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
सुप्त स्वप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
एष एतद् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
वलित वल् pos=va,comp=y,f=part
ग्रीवम् ग्रीवा pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वीक्षितः वीक्ष् pos=va,g=m,c=1,n=s,f=part