Original

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिःशिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति ।न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मेनिगूढान्तःकोपात्कठिणहृदये संवृतिरियम् ॥८२॥

Segmented

कृतो दूरात् एव स्मित-मधुरम् अभ्युद्गम-विधिः शिरसि आज्ञा न्यस्ता प्रतिवचनवत् आनतिमत् न दृष्टेः शैथिल्यम् मिलन इति चेतो दहति मे निगूढ-अन्तः कोपात् कठिन-हृदये संवृतिः इयम्

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
दूरात् दूर pos=a,g=n,c=5,n=s
एव एव pos=i
स्मित स्मि pos=va,comp=y,f=part
मधुरम् मधुर pos=n,g=n,c=1,n=s
अभ्युद्गम अभ्युद्गम pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
न्यस्ता न्यस् pos=va,g=f,c=1,n=s,f=part
प्रतिवचनवत् प्रतिवचनवत् pos=a,g=f,c=8,n=s
आनतिमत् आनतिमत् pos=a,g=f,c=8,n=s
pos=i
दृष्टेः दृष्टि pos=n,g=f,c=6,n=s
शैथिल्यम् शैथिल्य pos=n,g=n,c=1,n=s
मिलन मिलन pos=n,g=n,c=7,n=s
इति इति pos=i
चेतो चेतस् pos=n,g=n,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
निगूढ निगुह् pos=va,comp=y,f=part
अन्तः अन्तर् pos=i
कोपात् कोप pos=n,g=m,c=5,n=s
कठिन कठिन pos=a,comp=y
हृदये हृदय pos=n,g=f,c=8,n=s
संवृतिः संवृति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s