Original

जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितंवक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना ।दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मेतत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥

Segmented

जाता न उत्कलिका स्तनौ न लुलितौ गात्रम् न रोमाञ्चितम् वक्त्रम् स्वेद-कणा-अन्वितम् न सहसा यावत् शठेन अमुना दृष्टेन एव मनो हृतम् धृति-मुः प्राणेश्वरेन अद्य मे तत् केन अत्र निरूपय्-निपुणः मानः समाधीयताम्

Analysis

Word Lemma Parse
जाता जन् pos=va,g=f,c=1,n=s,f=part
pos=i
उत्कलिका उत्कलिका pos=n,g=f,c=1,n=s
स्तनौ स्तन pos=n,g=m,c=1,n=d
pos=i
लुलितौ लुल् pos=va,g=m,c=1,n=d,f=part
गात्रम् गात्र pos=n,g=n,c=1,n=s
pos=i
रोमाञ्चितम् रोमाञ्चित pos=a,g=n,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
स्वेद स्वेद pos=n,comp=y
कणा कणा pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
pos=i
सहसा सहसा pos=i
यावत् यावत् pos=i
शठेन शठ pos=a,g=m,c=3,n=s
अमुना अदस् pos=n,g=m,c=3,n=s
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
एव एव pos=i
मनो मनस् pos=n,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
धृति धृति pos=n,comp=y
मुः मुष् pos=n,g=m,c=3,n=s
प्राणेश्वरेन प्राणेश्वर pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
केन pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
निरूपय् निरूपय् pos=va,comp=y,f=part
निपुणः निपुण pos=a,g=m,c=1,n=s
मानः मान pos=n,g=m,c=1,n=s
समाधीयताम् समाधा pos=v,p=3,n=s,l=lot