Original

कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढंनीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितंधन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८॥

Segmented

कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढम् नीत्वा केलि-निकेतनम् दयितया सायम् सखीनाम् पुरः भूयः अपि एवम् इति स्खलन् मृदु-गिरा संसूच्य दुश्चेष्टितम् धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन्

Analysis

Word Lemma Parse
कोपात् कोप pos=n,g=m,c=5,n=s
कोमल कोमल pos=a,comp=y
लोल लोल pos=a,comp=y
बाहु बाहु pos=n,comp=y
लतिका लतिका pos=n,comp=y
पाशेन पाश pos=n,g=m,c=3,n=s
बद्धा बन्ध् pos=va,g=f,c=1,n=s,f=part
दृढम् दृढ pos=a,g=n,c=2,n=s
नीत्वा नी pos=vi
केलि केलि pos=n,comp=y
निकेतनम् निकेतन pos=n,g=n,c=2,n=s
दयितया दयिता pos=n,g=f,c=3,n=s
सायम् साय pos=n,g=n,c=2,n=s
सखीनाम् सखी pos=n,g=f,c=6,n=p
पुरः पुरस् pos=i
भूयः भूयस् pos=a,g=n,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
इति इति pos=i
स्खलन् स्खल् pos=va,g=m,c=1,n=s,f=part
मृदु मृदु pos=a,comp=y
गिरा गिर् pos=n,g=f,c=3,n=s
संसूच्य संसूचय् pos=vi
दुश्चेष्टितम् दुश्चेष्टित pos=n,g=n,c=2,n=s
धन्यो धन्य pos=a,g=m,c=1,n=s
हन्यत हन् pos=v,p=3,n=s,l=lat
एव एव pos=i
निह्नुति निह्नुति pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
प्रेयान् प्रेयस् pos=a,g=m,c=1,n=s
रुदत्या रुद् pos=va,g=f,c=3,n=s,f=part
हसन् हस् pos=va,g=m,c=1,n=s,f=part