Original

लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥

Segmented

लुल्-भ्रू-लतया विपक्ष-दिः-उपन्यासे अवधूतम् शिरस् तद्-वृत्तान्त-निरीक्षणे कृत-नमस्कारः विलक्षः स्थितः कोपात् ताम्र-कपोलभित्ति मुखे दृष्ट्या गतः पादयोः उत्सृष्टो गुरु-संनिधौ अपि विधिः द्वाभ्याम् न काल-उचितः

Analysis

Word Lemma Parse
लुल् लुल् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
लतया लता pos=n,g=f,c=3,n=s
विपक्ष विपक्ष pos=n,comp=y
दिः दिश् pos=n,comp=y
उपन्यासे उपन्यास pos=n,g=m,c=7,n=s
अवधूतम् अवधू pos=va,g=n,c=1,n=s,f=part
शिरस् शिरस् pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
वृत्तान्त वृत्तान्त pos=n,comp=y
निरीक्षणे निरीक्षण pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
नमस्कारः नमस्कार pos=n,g=m,c=1,n=s
विलक्षः विलक्ष pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कोपात् कोप pos=n,g=m,c=5,n=s
ताम्र ताम्र pos=a,comp=y
कपोलभित्ति कपोलभित्ति pos=n,g=n,c=7,n=s
मुखे मुख pos=n,g=n,c=7,n=s
दृष्ट्या दृष्टि pos=n,g=f,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पादयोः पाद pos=n,g=m,c=7,n=d
उत्सृष्टो उत्सृज् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
अपि अपि pos=i
विधिः विधि pos=n,g=m,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
pos=i
काल काल pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s