Original

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्तलींलज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७८॥

Segmented

शून्यम् वासगृहम् विलोक्य शयनात् उत्थाय किंचिद् शनैस् निद्रा-व्याजम् उपागतस्य सु चिरम् निर्वर्ण्य पत्युः मुखम् विश्रब्धम् परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्थलीम् लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरम् चुम्बिता

Analysis

Word Lemma Parse
शून्यम् शून्य pos=a,g=n,c=2,n=s
वासगृहम् वासगृह pos=n,g=n,c=2,n=s
विलोक्य विलोकय् pos=vi
शयनात् शयन pos=n,g=n,c=5,n=s
उत्थाय उत्था pos=vi
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शनैस् शनैस् pos=i
निद्रा निद्रा pos=n,comp=y
व्याजम् व्याज pos=n,g=m,c=2,n=s
उपागतस्य उपागम् pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
चिरम् चिरम् pos=i
निर्वर्ण्य निर्वर्णय् pos=vi
पत्युः पति pos=n,g=,c=6,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
विश्रब्धम् विश्रम्भ् pos=va,g=n,c=2,n=s,f=part
परिचुम्ब्य परिचुम्ब् pos=vi
जात जन् pos=va,comp=y,f=part
पुलकाम् पुलक pos=n,g=f,c=2,n=s
आलोक्य आलोकय् pos=vi
गण्ड गण्ड pos=n,comp=y
स्थलीम् स्थली pos=n,g=f,c=2,n=s
लज्जा लज्जा pos=n,comp=y
नम्र नम्र pos=a,comp=y
मुखी मुख pos=a,g=f,c=1,n=s
प्रियेण प्रिय pos=a,g=m,c=3,n=s
हसता हस् pos=va,g=m,c=3,n=s,f=part
बाला बाला pos=n,g=f,c=1,n=s
चिरम् चिरम् pos=i
चुम्बिता चुम्ब् pos=va,g=f,c=1,n=s,f=part