Original

यास्यामिति समुद्यतस्य गदितं विस्रब्धमाकर्णितंगच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाःसख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥७७॥

Segmented

या अस्याम् इति समुद्यतस्य गदितम् विश्रब्धम् आकर्णितम् गच्छन् दूरम् उपेक्षितः मुहुः असौ व्यावृत्य तिष्ठन् अपि तद्-शून्ये पुनः आस्थिता अस्मि भवने प्राणाः ते एते दृढाः सखी तिष्ठत जीवित-व्यसनिन् दम्भात् अहम् रोदिमि

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
इति इति pos=i
समुद्यतस्य समुद्यम् pos=va,g=m,c=6,n=s,f=part
गदितम् गद् pos=va,g=n,c=1,n=s,f=part
विश्रब्धम् विश्रम्भ् pos=va,g=n,c=1,n=s,f=part
आकर्णितम् आकर्णय् pos=va,g=n,c=1,n=s,f=part
गच्छन् गम् pos=v,p=3,n=p,l=lan
दूरम् दूर pos=a,g=n,c=2,n=s
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
असौ अदस् pos=n,g=m,c=1,n=s
व्यावृत्य व्यावृत् pos=vi
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
तद् तद् pos=n,comp=y
शून्ये शून्य pos=a,g=n,c=7,n=s
पुनः पुनर् pos=i
आस्थिता आस्था pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भवने भवन pos=n,g=n,c=7,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
दृढाः दृढ pos=a,g=m,c=1,n=p
सखी सखी pos=n,g=f,c=8,n=p
तिष्ठत स्था pos=v,p=2,n=p,l=lot
जीवित जीवित pos=n,comp=y
व्यसनिन् व्यसनिन् pos=a,g=f,c=1,n=s
दम्भात् दम्भ pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
रोदिमि रुद् pos=v,p=1,n=s,l=lat