Original

आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनंवैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकंतन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७५॥

Segmented

आयाते दयिते मनोरथ-शतैः नीत्वा कथंचिद् दिनम् वैदग्ध्य-अपगमात् जडे परिजने दीर्घाम् कथाम् कुर्वति दष्टा अस्मि इति अभिधाय सत्वर-पदम् व्याधूय चीन-अंशुकम् तनु-अङ्गया रति-कातरेन मनसा नीतः प्रदीपः शमम्

Analysis

Word Lemma Parse
आयाते आया pos=va,g=m,c=7,n=s,f=part
दयिते दयित pos=a,g=f,c=8,n=s
मनोरथ मनोरथ pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
नीत्वा नी pos=vi
कथंचिद् कथंचिद् pos=i
दिनम् दिन pos=n,g=n,c=2,n=s
वैदग्ध्य वैदग्ध्य pos=n,comp=y
अपगमात् अपगम pos=n,g=m,c=5,n=s
जडे जड pos=a,g=m,c=7,n=s
परिजने परिजन pos=n,g=m,c=7,n=s
दीर्घाम् दीर्घ pos=a,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
कुर्वति कृ pos=va,g=m,c=7,n=s,f=part
दष्टा दंश् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
अभिधाय अभिधा pos=vi
सत्वर सत्वर pos=a,comp=y
पदम् पद pos=n,g=n,c=2,n=s
व्याधूय व्याधू pos=vi
चीन चीन pos=n,comp=y
अंशुकम् अंशुक pos=n,g=m,c=2,n=s
तनु तनु pos=a,comp=y
अङ्गया अङ्ग pos=a,g=f,c=3,n=s
रति रति pos=n,comp=y
कातरेन कातर pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
प्रदीपः प्रदीप pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s