Original

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णयाविच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणेमा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥७४॥

Segmented

दृष्टि-प्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया विच्छिन्नेषु पथिन् अहः-परिणतौ ध्वान्ते समुत्सर्पति दत्त-एकम् स शुचा गृहम् प्रति पदम् पान्थ-स्त्रिया अस्मिन् क्षणे मा भूत् आगतः इति अमन्द-वलित-ग्रीवम् पुनः वीक्षितम्

Analysis

Word Lemma Parse
दृष्टि दृष्टि pos=n,comp=y
प्रसरात् प्रसर pos=n,g=m,c=5,n=s
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
निर्विण्णया निर्विण्ण pos=a,g=f,c=3,n=s
विच्छिन्नेषु विच्छिद् pos=va,g=n,c=7,n=p,f=part
पथिन् पथिन् pos=n,g=,c=7,n=p
अहः अहर् pos=n,comp=y
परिणतौ परिणति pos=n,g=f,c=7,n=s
ध्वान्ते ध्वान्त pos=n,g=n,c=7,n=s
समुत्सर्पति समुत्सृप् pos=va,g=n,c=7,n=s,f=part
दत्त दा pos=va,comp=y,f=part
एकम् एक pos=n,g=n,c=1,n=s
pos=i
शुचा शुच् pos=n,g=f,c=3,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
पदम् पद pos=n,g=n,c=1,n=s
पान्थ पान्थ pos=n,comp=y
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अमन्द अमन्द pos=a,comp=y
वलित वलित pos=n,comp=y
ग्रीवम् ग्रीवा pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वीक्षितम् वीक्ष् pos=va,g=n,c=1,n=s,f=part