Original

कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरेविरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं ।असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमंविगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥७३॥

Segmented

कथम् अपि कृत-प्रत्याख्याने प्रिये स्खलित-उत्तरे विरह-कृशया कृत्वा व्याजम् प्रकल्पितम् अश्रुतम् असहन-सखि-श्रोत्र-प्राप्ति-प्रमाद-स संभ्रमम् विगलित-दृशा शून्ये गेहे समुच्छ्वसितम् पुनः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अपि अपि pos=i
कृत कृ pos=va,comp=y,f=part
प्रत्याख्याने प्रत्याख्यान pos=n,g=m,c=7,n=s
प्रिये प्रिय pos=a,g=m,c=7,n=s
स्खलित स्खल् pos=va,comp=y,f=part
उत्तरे उत्तर pos=n,g=m,c=7,n=s
विरह विरह pos=n,comp=y
कृशया कृश pos=a,g=f,c=3,n=s
कृत्वा कृ pos=vi
व्याजम् व्याज pos=n,g=m,c=2,n=s
प्रकल्पितम् प्रकल्पय् pos=va,g=m,c=2,n=s,f=part
अश्रुतम् अश्रुत pos=a,g=m,c=2,n=s
असहन असहन pos=a,comp=y
सखि सखी pos=n,comp=y
श्रोत्र श्रोत्र pos=n,comp=y
प्राप्ति प्राप्ति pos=n,comp=y
प्रमाद प्रमाद pos=n,comp=y
pos=i
संभ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s
विगलित विगल् pos=va,comp=y,f=part
दृशा दृश् pos=n,g=f,c=3,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
गेहे गेह pos=n,g=n,c=7,n=s
समुच्छ्वसितम् समुच्छ्वस् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i