Original

लीलात्तामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरःकश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।मुग्धा कुद्मलिताननेन दधतो वायुं स्थिता तस्य साभ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥७०॥

Segmented

लीला-तामरस-आहतः अन्य-वनिता-निःशङ्क-दष्ट-अधरः कश्चिद् केसर-दूषित-ईक्षणः इव व्यामील्य नेत्रे स्थितः मुग्धा कुड्मलित-आननेन दधतो वायुम् स्थिता तस्य सा भ्रान्त्या धूर्त-तया च वेपथुमती तेन अनिशम् चुम्बिता

Analysis

Word Lemma Parse
लीला लीला pos=n,comp=y
तामरस तामरस pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
अन्य अन्य pos=n,comp=y
वनिता वनिता pos=n,comp=y
निःशङ्क निःशङ्क pos=a,comp=y
दष्ट दंश् pos=va,comp=y,f=part
अधरः अधर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
केसर केसर pos=n,comp=y
दूषित दूषय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
इव इव pos=i
व्यामील्य व्यामीलय् pos=vi
नेत्रे नेत्र pos=n,g=n,c=2,n=d
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
मुग्धा मुह् pos=va,g=f,c=1,n=s,f=part
कुड्मलित कुड्मलित pos=a,comp=y
आननेन आनन pos=n,g=n,c=3,n=s
दधतो धा pos=va,g=m,c=6,n=s,f=part
वायुम् वायु pos=n,g=m,c=2,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
भ्रान्त्या भ्रान्ति pos=n,g=f,c=3,n=s
धूर्त धूर्त pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
वेपथुमती वेपथुमत् pos=a,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अनिशम् अनिशम् pos=i
चुम्बिता चुम्ब् pos=va,g=f,c=1,n=s,f=part