Original

नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरएकिं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥७॥

Segmented

नार्यः तन्वि हठात् हरन्ति रमणम् तिष्ठन्ति नो वारितास् तत् किम् ताम्यसि किम् च रोदिषि मुधा तासाम् प्रियम् मा कृथाः कान्तः केलि-रुचि युवा सहृदयः तादृः पतिः कातरे किम् नो बर्करकर्करैः प्रिय-शतैः आक्रम्य विक्रीयते

Analysis

Word Lemma Parse
नार्यः नारी pos=n,g=f,c=1,n=p
तन्वि तन्वी pos=n,g=f,c=8,n=s
हठात् हठ pos=n,g=m,c=5,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
रमणम् रमण pos=n,g=m,c=2,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
नो नो pos=i
वारितास् वारय् pos=va,g=f,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ताम्यसि तम् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
रोदिषि रुद् pos=v,p=2,n=s,l=lat
मुधा मुधा pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
प्रियम् प्रिय pos=n,g=n,c=2,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
कान्तः कान्त pos=n,g=m,c=1,n=s
केलि केलि pos=n,comp=y
रुचि रुचि pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
सहृदयः सहृदय pos=a,g=m,c=1,n=s
तादृः तादृश् pos=a,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
कातरे कातर pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
नो नो pos=i
बर्करकर्करैः बर्करकर्कर pos=a,g=n,c=3,n=p
प्रिय प्रिय pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
आक्रम्य आक्रम् pos=vi
विक्रीयते विक्री pos=v,p=3,n=s,l=lat