Original

क्व प्रस्थितासि करभोरु घने निशीथेप्राणाधिको वसति यत्र जनः प्रियो मे ।एकाकिनी वद कथं न बिभेषि बालेनन्वस्ति पुङ्खितशरो मदनः सहायः ॥६९॥

Segmented

क्व प्रस्थिता असि करभ-ऊरु घने निशीथे प्राण-अधिकः वसति यत्र जनः प्रियो मे एकाकिनी वद कथम् न बिभेषि बाले ननु अस्ति पुङ्खित-शरः मदनः सहायः

Analysis

Word Lemma Parse
क्व क्व pos=i
प्रस्थिता प्रस्था pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
करभ करभ pos=n,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
घने घन pos=a,g=m,c=7,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
प्राण प्राण pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
जनः जन pos=n,g=m,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एकाकिनी एकाकिन् pos=a,g=f,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot
कथम् कथम् pos=i
pos=i
बिभेषि भी pos=v,p=2,n=s,l=lat
बाले बाला pos=n,g=f,c=8,n=s
ननु ननु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पुङ्खित पुङ्खित pos=a,comp=y
शरः शर pos=n,g=m,c=1,n=s
मदनः मदन pos=n,g=m,c=1,n=s
सहायः सहाय pos=n,g=m,c=1,n=s