Original

पीतो यतः प्रभृति कामपिपासितेनतस्या मयाधररसः प्रचुरः प्रियायाः ।तृष्णा ततः प्रभृति मे द्विगुणत्वमेतितावण्यमस्ति बहु तत्र किमपि चित्रम् ॥६८॥

Segmented

पीतो यतः प्रभृति काम-पिपासितेन तस्या मया अधर-रसः प्रचुरः प्रियायाः तृष्णा ततः प्रभृति मे द्विगुण-त्वम् एति लावण्यम् अस्ति बहु तत्र किम् अपि चित्रम्

Analysis

Word Lemma Parse
पीतो पा pos=va,g=m,c=1,n=s,f=part
यतः यतस् pos=i
प्रभृति प्रभृति pos=i
काम काम pos=n,comp=y
पिपासितेन पिपासित pos=a,g=m,c=3,n=s
तस्या तद् pos=n,g=f,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अधर अधर pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
प्रचुरः प्रचुर pos=a,g=m,c=1,n=s
प्रियायाः प्रिय pos=a,g=f,c=6,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
मे मद् pos=n,g=,c=6,n=s
द्विगुण द्विगुण pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
लावण्यम् लावण्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
बहु बहु pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
चित्रम् चित्र pos=n,g=n,c=1,n=s