Original

मुग्धे मुद्घतयैव नेतुमखिलः कालः किमारभ्यतेमानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि ।सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीताननानीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७॥

Segmented

मुग्धे मूढ-तया एव नेतोः अखिलः कालः किम् आरभ्यते मानम् धत्स्व धृतिम् ऋजु-ताम् ऋजुताम् दूरे कुरु सख्या एवम् प्रतिबोधिता प्रतिवचः ताम् आह भीत-आनना नीचैः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति

Analysis

Word Lemma Parse
मुग्धे मुह् pos=va,g=f,c=8,n=s,f=part
मूढ मुह् pos=va,comp=y,f=part
तया ता pos=n,g=f,c=3,n=s
एव एव pos=i
नेतोः नी pos=vi
अखिलः अखिल pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
आरभ्यते आरभ् pos=v,p=3,n=s,l=lat
मानम् मान pos=n,g=m,c=2,n=s
धत्स्व धा pos=v,p=2,n=s,l=lot
धृतिम् धृति pos=n,g=f,c=2,n=s
ऋजु ऋजु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ऋजुताम् दूर pos=a,g=n,c=7,n=s
दूरे कृ pos=v,p=2,n=s,l=lot
कुरु प्रेयस् pos=a,g=m,c=7,n=s
सख्या सखि pos=n,g=,c=3,n=s
एवम् एवम् pos=i
प्रतिबोधिता प्रतिबोधय् pos=va,g=f,c=1,n=s,f=part
प्रतिवचः प्रतिवचस् pos=n,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भीत भी pos=va,comp=y,f=part
आनना आनन pos=n,g=f,c=1,n=s
नीचैः नीचैस् pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ननु ननु pos=i
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्राणेश्वरः प्राणेश्वर pos=n,g=m,c=1,n=s
श्रोष्यति श्रु pos=v,p=3,n=s,l=lrt