Original

पादासक्ते सुचिरमिह ते वामता कैव कान्तेसन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः ।इत्थं तस्याः पर्जनकथा कोपवेगोपशान्तौबाष्पोद्भेदैस्तद् अनु सहसा न स्थितं न प्रयातम् ॥६५॥

Segmented

पाद-आसक्ते सु चिरम् इह ते वामता का एव कान्ते सत्-मार्ग-स्थे प्रणयिनि जने कोपने कः अपराधः इत्थम् तस्याः परिजन-कथा कोप-वेग-उपशान्तौ बाष्प-उद्भेदैः तदनु सहसा न स्थितम् न प्रयातम्

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
आसक्ते आसञ्ज् pos=va,g=m,c=7,n=s,f=part
सु सु pos=i
चिरम् चिरम् pos=i
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
वामता वामता pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=s
एव एव pos=i
कान्ते कान्त pos=a,g=f,c=8,n=s
सत् सत् pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
प्रणयिनि प्रणयिन् pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s
कोपने कोपन pos=a,g=m,c=7,n=s
कः pos=n,g=m,c=1,n=s
अपराधः अपराध pos=n,g=m,c=1,n=s
इत्थम् इत्थम् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
परिजन परिजन pos=n,comp=y
कथा कथा pos=n,g=f,c=1,n=s
कोप कोप pos=n,comp=y
वेग वेग pos=n,comp=y
उपशान्तौ उपशान्ति pos=n,g=f,c=7,n=s
बाष्प बाष्प pos=n,comp=y
उद्भेदैः उद्भेद pos=n,g=m,c=3,n=p
तदनु तदनु pos=i
सहसा सहसा pos=i
pos=i
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
pos=i
प्रयातम् प्रया pos=va,g=n,c=1,n=s,f=part