Original

विरहविषमः कामो वामस्तनुं कुरुते तनुंदिवसगणनाद् अक्षश्चासौ व्यपेतघृणो यमः ।त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हेकिशलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥६४॥

Segmented

विरह-विषमः कामो वामः तनुम् कुरुते तनुम् दिवस-गणना-दक्षः च असौ व्यपेत-घृणः यमः त्वम् अपि वशगो मान-व्याधेः विचिन्तय नाथ हे किसलय-मृदुः जीवेद् एवम् कथम् प्रमदा-जनः

Analysis

Word Lemma Parse
विरह विरह pos=n,comp=y
विषमः विषम pos=a,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
वामः वाम pos=a,g=m,c=1,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तनुम् तनु pos=a,g=f,c=2,n=s
दिवस दिवस pos=n,comp=y
गणना गणना pos=n,comp=y
दक्षः दक्ष pos=a,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
घृणः घृणा pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वशगो वशग pos=a,g=m,c=1,n=s
मान मान pos=n,comp=y
व्याधेः व्याधि pos=n,g=m,c=6,n=s
विचिन्तय विचिन्तय् pos=v,p=2,n=s,l=lot
नाथ नाथ pos=n,g=m,c=8,n=s
हे हे pos=i
किसलय किसलय pos=n,comp=y
मृदुः मृदु pos=a,g=m,c=1,n=s
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
कथम् कथम् pos=i
प्रमदा प्रमदा pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s