Original

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपितानो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठःतन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥६२॥

Segmented

लग्ना न अंशुक-पल्लवे भुज-लता न द्वार-देशे ऽर्पिता नो वा पाद-तले तया निपतितम् तिष्ठ इति न उक्तम् वचः काले केवलम् अम्बुद-अति मलिने गन्तुम् प्रवृत्तः शठः तन्व्या बाष्प-जल-ओघ-कल्पित-नदीपूरेन बद्धः प्रियः

Analysis

Word Lemma Parse
लग्ना लग् pos=va,g=f,c=1,n=s,f=part
pos=i
अंशुक अंशुक pos=n,comp=y
पल्लवे पल्लव pos=n,g=n,c=7,n=s
भुज भुज pos=n,comp=y
लता लता pos=n,g=f,c=1,n=s
pos=i
द्वार द्वार pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽर्पिता अर्पय् pos=va,g=f,c=1,n=s,f=part
नो नो pos=i
वा वा pos=i
पाद पाद pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
निपतितम् निपत् pos=va,g=n,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
केवलम् केवलम् pos=i
अम्बुद अम्बुद pos=n,comp=y
अति अति pos=i
मलिने मलिन pos=a,g=m,c=7,n=s
गन्तुम् गम् pos=vi
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
शठः शठ pos=a,g=m,c=1,n=s
तन्व्या तनु pos=n,g=f,c=6,n=s
बाष्प बाष्प pos=n,comp=y
जल जल pos=n,comp=y
ओघ ओघ pos=n,comp=y
कल्पित कल्पय् pos=va,comp=y,f=part
नदीपूरेन नदीपूर pos=n,g=m,c=3,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
प्रियः प्रिय pos=a,g=m,c=1,n=s