Original

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य तेयत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१॥

Segmented

लोलैः लोचन-वारिभिः स शपथेभिः पाद-प्रणामैः प्रियैः अन्याः ताः विनिवारयन्ति कृपणाः प्राणेश्वरम् प्रस्थितम् पुण्य-अहम् व्रज मङ्गलम् सु दिवसम् प्रातः प्रयातस्य ते यत् स्नेह-उचितम् ईहितम् प्रियतम त्वम् निर्गतः श्रोष्यसि

Analysis

Word Lemma Parse
लोलैः लोल pos=a,g=n,c=3,n=p
लोचन लोचन pos=n,comp=y
वारिभिः वारि pos=n,g=n,c=3,n=p
pos=i
शपथेभिः शपथ pos=n,g=m,c=3,n=p
पाद पाद pos=n,comp=y
प्रणामैः प्रणाम pos=n,g=m,c=3,n=p
प्रियैः प्रिय pos=a,g=m,c=3,n=p
अन्याः अन्य pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
विनिवारयन्ति विनिवारय् pos=v,p=3,n=p,l=lat
कृपणाः कृपण pos=a,g=f,c=1,n=p
प्राणेश्वरम् प्राणेश्वर pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
पुण्य पुण्य pos=a,comp=y
अहम् अह pos=n,g=m,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
मङ्गलम् मङ्गल pos=a,g=m,c=2,n=s
सु सु pos=i
दिवसम् दिवस pos=n,g=m,c=2,n=s
प्रातः प्रातर् pos=i
प्रयातस्य प्रया pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्नेह स्नेह pos=n,comp=y
उचितम् उचित pos=a,g=n,c=1,n=s
ईहितम् ईह् pos=va,g=n,c=1,n=s,f=part
प्रियतम प्रियतम pos=a,g=m,c=8,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
निर्गतः निर्गम् pos=va,g=m,c=1,n=s,f=part
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt