Original

वरमसौ दिवसो न पुनर्निशाननु निशैव वरं न पुनर्दिवा ।उभयमेतद् उपैत्वथवा क्षयंप्रियजनेन न यत्र समागमः ॥६०॥

Segmented

वरम् असौ दिवसो न पुनः निशा ननु निशा एव वरम् न पुनः दिवा उभयम् एतत् उपैतु अथवा क्षयम् प्रिय-जनेन न यत्र समागमः

Analysis

Word Lemma Parse
वरम् वर pos=a,g=n,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
दिवसो दिवस pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
निशा निशा pos=n,g=f,c=1,n=s
ननु ननु pos=i
निशा निशा pos=n,g=f,c=1,n=s
एव एव pos=i
वरम् वर pos=a,g=n,c=2,n=s
pos=i
पुनः पुनर् pos=i
दिवा दिवा pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
उपैतु उपे pos=v,p=3,n=s,l=lot
अथवा अथवा pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
pos=i
यत्र यत्र pos=i
समागमः समागम pos=n,g=m,c=1,n=s