Original

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितोनिराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥६॥

Segmented

लिखमानः न आस्ते भूमिम् बहिस् अवनतः प्राणदयितो निराहाराः सख्यः सतत-रुदित-उच्छून-नयन परित्यक्तम् सर्वम् हसित-पठितम् पञ्जर-शुकैः ते अवस्था च इयम् विसृज कठिने मान-मधुना

Analysis

Word Lemma Parse
लिखमानः लिख् pos=va,g=m,c=1,n=s,f=part
pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
भूमिम् भूमि pos=n,g=f,c=2,n=s
बहिस् बहिस् pos=i
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
प्राणदयितो प्राणदयित pos=n,g=m,c=1,n=s
निराहाराः निराहार pos=a,g=m,c=1,n=p
सख्यः सखी pos=n,g=f,c=1,n=p
सतत सतत pos=a,comp=y
रुदित रुदित pos=n,comp=y
उच्छून उच्छून pos=a,comp=y
नयन नयन pos=n,g=f,c=1,n=p
परित्यक्तम् परित्यज् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
हसित हसित pos=n,comp=y
पठितम् पठ् pos=va,g=n,c=1,n=s,f=part
पञ्जर पञ्जर pos=n,comp=y
शुकैः शुक pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
अवस्था अवस्था pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
विसृज विसृज् pos=v,p=2,n=s,l=lot
कठिने कठिन pos=a,g=f,c=8,n=s
मान मान pos=n,comp=y
मधुना मधु pos=n,g=n,c=3,n=s