Original

अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरोधारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरंरोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥५९॥

Segmented

अङ्गम् चन्दन-पाण्डु-पल्लव-मृदुः ताम्बूल-ताम्र-अधरः धारायन्त्र-जल-अभिषेक-कलुषे धौत-अञ्जने लोचने अन्तः पुष्प-सुगन्धिः आर्द्र-कवरी सर्व-अङ्ग-लग्न-अम्बरम् रोमाणाम् रमणीय-ताम् विदधति ग्रीष्म-अपर-आह्वा-आगमे

Analysis

Word Lemma Parse
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
चन्दन चन्दन pos=n,comp=y
पाण्डु पाण्डु pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
मृदुः मृदु pos=a,g=m,c=1,n=s
ताम्बूल ताम्बूल pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अधरः अधर pos=n,g=m,c=1,n=s
धारायन्त्र धारायन्त्र pos=n,comp=y
जल जल pos=n,comp=y
अभिषेक अभिषेक pos=n,comp=y
कलुषे कलुष pos=n,g=n,c=1,n=d
धौत धाव् pos=va,comp=y,f=part
अञ्जने अञ्जन pos=n,g=n,c=1,n=d
लोचने लोचन pos=n,g=n,c=1,n=d
अन्तः अन्तर् pos=i
पुष्प पुष्प pos=n,comp=y
सुगन्धिः सुगन्धि pos=a,g=f,c=1,n=s
आर्द्र आर्द्र pos=a,comp=y
कवरी कवरी pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
लग्न लग् pos=va,comp=y,f=part
अम्बरम् अम्बर pos=n,g=n,c=1,n=s
रोमाणाम् रोम pos=n,g=n,c=6,n=p
रमणीय रमणीय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
विदधति विधा pos=v,p=3,n=p,l=lat
ग्रीष्म ग्रीष्म pos=n,comp=y
अपर अपर pos=n,comp=y
आह्वा आह्वा pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s