Original

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतोव्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् ।प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजोजालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥५८॥

Segmented

रामाणाम् रमणीय-वक्त्र-शशिनः स्वेद-उद-बिन्दु-प्लुतः व्यालोल-अलक-वल्लरीम् प्रचलयन् धुन्वन् नितम्ब-अम्बरम् प्रातः वाति मधौ प्रकाम-विकस्-राजीव-राजी-रजः जाल-आमोद-मनोहरः रति-रस-ग्लानिम् हरन् मारुतः

Analysis

Word Lemma Parse
रामाणाम् रामा pos=n,g=f,c=6,n=p
रमणीय रमणीय pos=a,comp=y
वक्त्र वक्त्र pos=n,comp=y
शशिनः शशिन् pos=n,g=m,c=6,n=s
स्वेद स्वेद pos=n,comp=y
उद उद pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
प्लुतः प्लु pos=va,g=m,c=1,n=s,f=part
व्यालोल व्यालोल pos=a,comp=y
अलक अलक pos=n,comp=y
वल्लरीम् वल्लरी pos=n,g=f,c=2,n=s
प्रचलयन् प्रचलय् pos=va,g=m,c=1,n=s,f=part
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
नितम्ब नितम्ब pos=n,comp=y
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
प्रातः प्रातर् pos=i
वाति वा pos=v,p=3,n=s,l=lat
मधौ मधु pos=n,g=m,c=7,n=s
प्रकाम प्रकाम pos=n,comp=y
विकस् विकस् pos=va,comp=y,f=part
राजीव राजीव pos=n,comp=y
राजी राजी pos=n,comp=y
रजः रजस् pos=n,g=n,c=2,n=s
जाल जाल pos=n,comp=y
आमोद आमोद pos=n,comp=y
मनोहरः मनोहर pos=a,g=m,c=1,n=s
रति रति pos=n,comp=y
रस रस pos=n,comp=y
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
हरन् हृ pos=va,g=m,c=1,n=s,f=part
मारुतः मारुत pos=n,g=m,c=1,n=s