Original

श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथेभग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥

Segmented

श्रुत्वा नाम अपि यस्य स्फुट-घन-पुलकम् जायते अङ्गम् समन्तात् दृष्ट्वा यस्य आनन-इन्दुम् भवति वपुः इदम् चन्द्रकान्त-अनुकारिन् तस्मिन् आगत्य कण्ठग्रहण-सरभस-स्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मम पुनः वज्र-मय्याः कदा नु

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
नाम नामन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
यस्य यद् pos=n,g=m,c=6,n=s
स्फुट स्फुट pos=a,comp=y
घन घन pos=a,comp=y
पुलकम् पुलक pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
समन्तात् समन्तात् pos=i
दृष्ट्वा दृश् pos=vi
यस्य यद् pos=n,g=m,c=6,n=s
आनन आनन pos=n,comp=y
इन्दुम् इन्दु pos=n,g=m,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
वपुः वपुस् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चन्द्रकान्त चन्द्रकान्त pos=n,comp=y
अनुकारिन् अनुकारिन् pos=a,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
आगत्य आगम् pos=vi
कण्ठग्रहण कण्ठग्रहण pos=n,comp=y
सरभस सरभस pos=a,comp=y
स्थायिनि स्थायिन् pos=a,g=m,c=7,n=s
प्राणनाथे प्राणनाथ pos=n,g=m,c=7,n=s
भग्ना भञ्ज् pos=va,g=f,c=1,n=s,f=part
मानस्य मान pos=n,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i
वज्र वज्र pos=n,comp=y
मय्याः मय pos=a,g=f,c=6,n=s
कदा कदा pos=i
नु नु pos=i